Brahmos
Brahmos

Mam Desho Bharatam

Mam Desho Bharatam

34 Plays

14 Nov 2020

मम देशो भारतं मम भाषा संस्कृतम् । जन्मभूमिरस्माकं भारतं भारतम् ॥ ध्रु॥ जननीयं वाङ्मयस्य संस्कृतं संस्कृतम् । अनाद्यनन्त विश्वविहित शौर्य धैर्य किर्तीसहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ १॥ पुण्यभूमिरस्माकं भारतं भारतम् । करणेन सर्वधर्म संस्कृता संस्कृता । हिन्दु ख्रिस्त सीख मुस्लिम जातिमतविभागरहित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ २॥ वेदभूमिरस्माकं भारतं भारतम् । सर्वजनसमैक्य भावबन्धुरं भारतम् । सत्यधर्मस्नेहशान्ति विश्वबन्धुभावभरित - भारतीयाः वयं भारतीयाः वयं भारतीयाः वयम् ॥ ३॥ मनसा सततम् स्मरणीयम् वचसा सततम् वदनीयम् लोकहितम् मम करणीयम् ॥धृ॥ न भोग भवने रमणीयम् न च सुख शयने शयनीयम् अहर्निशम् जागरणीयम् लोकहितम् मम करणीयम् ॥१॥ न जातु दुःखम् गणनीयम् न च निज सौख्यम् मननीयम् कार्य क्षेत्रे त्वरणीयम् लोकहितम् मम करणीयम् ॥२॥ दुःख सागरे तरणीयम् कष्ट पर्वते चरणीयम् विपत्ति विपिने भ्रमणीयम् लोकहितम् मम करणीयम् ॥३॥ गहनारण्ये घनान्धकारे बन्धु जना ये स्थिता गह्वरे तत्र मया सन्चरणीयम् लोकहितम् मम करणीयम् ॥४॥

7 Comments

Leave a comment

2 years ago

Bars: Dope 🔥 Delivery: Dope 🔥 Impression: Dope 🔥

3 years ago

Here are my scores: Bars: 10/10 Delivery: 10/10 Impression: 10/10 Bars: Perfect 💯 Delivery: Perfect 💯 Impression: Perfect 💯

3 years ago

Here are my scores: Bars: 9/10 Delivery: 9/10 Impression: 9/10 Bars: Dope 🔥 Delivery: Dope 🔥 Impression: Dope 🔥

You may also like